सुबन्तावली अपश्यत्

Roma

पुमान्एकद्विबहु
प्रथमाअपश्यन् अपश्यन्तौ अपश्यन्तः
सम्बोधनम्अपश्यन् अपश्यन्तौ अपश्यन्तः
द्वितीयाअपश्यन्तम् अपश्यन्तौ अपश्यतः
तृतीयाअपश्यता अपश्यद्भ्याम् अपश्यद्भिः
चतुर्थीअपश्यते अपश्यद्भ्याम् अपश्यद्भ्यः
पञ्चमीअपश्यतः अपश्यद्भ्याम् अपश्यद्भ्यः
षष्ठीअपश्यतः अपश्यतोः अपश्यताम्
सप्तमीअपश्यति अपश्यतोः अपश्यत्सु

समास अपश्यत्

अव्यय ॰अपश्यन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria