Declension table of apaścima

Deva

NeuterSingularDualPlural
Nominativeapaścimam apaścime apaścimāni
Vocativeapaścima apaścime apaścimāni
Accusativeapaścimam apaścime apaścimāni
Instrumentalapaścimena apaścimābhyām apaścimaiḥ
Dativeapaścimāya apaścimābhyām apaścimebhyaḥ
Ablativeapaścimāt apaścimābhyām apaścimebhyaḥ
Genitiveapaścimasya apaścimayoḥ apaścimānām
Locativeapaścime apaścimayoḥ apaścimeṣu

Compound apaścima -

Adverb -apaścimam -apaścimāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria