Declension table of apaścima

Deva

MasculineSingularDualPlural
Nominativeapaścimaḥ apaścimau apaścimāḥ
Vocativeapaścima apaścimau apaścimāḥ
Accusativeapaścimam apaścimau apaścimān
Instrumentalapaścimena apaścimābhyām apaścimaiḥ apaścimebhiḥ
Dativeapaścimāya apaścimābhyām apaścimebhyaḥ
Ablativeapaścimāt apaścimābhyām apaścimebhyaḥ
Genitiveapaścimasya apaścimayoḥ apaścimānām
Locativeapaścime apaścimayoḥ apaścimeṣu

Compound apaścima -

Adverb -apaścimam -apaścimāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria