Declension table of apaviddha

Deva

NeuterSingularDualPlural
Nominativeapaviddham apaviddhe apaviddhāni
Vocativeapaviddha apaviddhe apaviddhāni
Accusativeapaviddham apaviddhe apaviddhāni
Instrumentalapaviddhena apaviddhābhyām apaviddhaiḥ
Dativeapaviddhāya apaviddhābhyām apaviddhebhyaḥ
Ablativeapaviddhāt apaviddhābhyām apaviddhebhyaḥ
Genitiveapaviddhasya apaviddhayoḥ apaviddhānām
Locativeapaviddhe apaviddhayoḥ apaviddheṣu

Compound apaviddha -

Adverb -apaviddham -apaviddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria