Declension table of apavartita

Deva

NeuterSingularDualPlural
Nominativeapavartitam apavartite apavartitāni
Vocativeapavartita apavartite apavartitāni
Accusativeapavartitam apavartite apavartitāni
Instrumentalapavartitena apavartitābhyām apavartitaiḥ
Dativeapavartitāya apavartitābhyām apavartitebhyaḥ
Ablativeapavartitāt apavartitābhyām apavartitebhyaḥ
Genitiveapavartitasya apavartitayoḥ apavartitānām
Locativeapavartite apavartitayoḥ apavartiteṣu

Compound apavartita -

Adverb -apavartitam -apavartitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria