Declension table of apavartana

Deva

NeuterSingularDualPlural
Nominativeapavartanam apavartane apavartanāni
Vocativeapavartana apavartane apavartanāni
Accusativeapavartanam apavartane apavartanāni
Instrumentalapavartanena apavartanābhyām apavartanaiḥ
Dativeapavartanāya apavartanābhyām apavartanebhyaḥ
Ablativeapavartanāt apavartanābhyām apavartanebhyaḥ
Genitiveapavartanasya apavartanayoḥ apavartanānām
Locativeapavartane apavartanayoḥ apavartaneṣu

Compound apavartana -

Adverb -apavartanam -apavartanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria