Declension table of apavādatva

Deva

NeuterSingularDualPlural
Nominativeapavādatvam apavādatve apavādatvāni
Vocativeapavādatva apavādatve apavādatvāni
Accusativeapavādatvam apavādatve apavādatvāni
Instrumentalapavādatvena apavādatvābhyām apavādatvaiḥ
Dativeapavādatvāya apavādatvābhyām apavādatvebhyaḥ
Ablativeapavādatvāt apavādatvābhyām apavādatvebhyaḥ
Genitiveapavādatvasya apavādatvayoḥ apavādatvānām
Locativeapavādatve apavādatvayoḥ apavādatveṣu

Compound apavādatva -

Adverb -apavādatvam -apavādatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria