Declension table of apavādasūtra

Deva

NeuterSingularDualPlural
Nominativeapavādasūtram apavādasūtre apavādasūtrāṇi
Vocativeapavādasūtra apavādasūtre apavādasūtrāṇi
Accusativeapavādasūtram apavādasūtre apavādasūtrāṇi
Instrumentalapavādasūtreṇa apavādasūtrābhyām apavādasūtraiḥ
Dativeapavādasūtrāya apavādasūtrābhyām apavādasūtrebhyaḥ
Ablativeapavādasūtrāt apavādasūtrābhyām apavādasūtrebhyaḥ
Genitiveapavādasūtrasya apavādasūtrayoḥ apavādasūtrāṇām
Locativeapavādasūtre apavādasūtrayoḥ apavādasūtreṣu

Compound apavādasūtra -

Adverb -apavādasūtram -apavādasūtrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria