Declension table of apavṛkti

Deva

FeminineSingularDualPlural
Nominativeapavṛktiḥ apavṛktī apavṛktayaḥ
Vocativeapavṛkte apavṛktī apavṛktayaḥ
Accusativeapavṛktim apavṛktī apavṛktīḥ
Instrumentalapavṛktyā apavṛktibhyām apavṛktibhiḥ
Dativeapavṛktyai apavṛktaye apavṛktibhyām apavṛktibhyaḥ
Ablativeapavṛktyāḥ apavṛkteḥ apavṛktibhyām apavṛktibhyaḥ
Genitiveapavṛktyāḥ apavṛkteḥ apavṛktyoḥ apavṛktīnām
Locativeapavṛktyām apavṛktau apavṛktyoḥ apavṛktiṣu

Compound apavṛkti -

Adverb -apavṛkti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria