Declension table of apavṛkta

Deva

MasculineSingularDualPlural
Nominativeapavṛktaḥ apavṛktau apavṛktāḥ
Vocativeapavṛkta apavṛktau apavṛktāḥ
Accusativeapavṛktam apavṛktau apavṛktān
Instrumentalapavṛktena apavṛktābhyām apavṛktaiḥ apavṛktebhiḥ
Dativeapavṛktāya apavṛktābhyām apavṛktebhyaḥ
Ablativeapavṛktāt apavṛktābhyām apavṛktebhyaḥ
Genitiveapavṛktasya apavṛktayoḥ apavṛktānām
Locativeapavṛkte apavṛktayoḥ apavṛkteṣu

Compound apavṛkta -

Adverb -apavṛktam -apavṛktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria