Declension table of apavṛjya

Deva

NeuterSingularDualPlural
Nominativeapavṛjyam apavṛjye apavṛjyāni
Vocativeapavṛjya apavṛjye apavṛjyāni
Accusativeapavṛjyam apavṛjye apavṛjyāni
Instrumentalapavṛjyena apavṛjyābhyām apavṛjyaiḥ
Dativeapavṛjyāya apavṛjyābhyām apavṛjyebhyaḥ
Ablativeapavṛjyāt apavṛjyābhyām apavṛjyebhyaḥ
Genitiveapavṛjyasya apavṛjyayoḥ apavṛjyānām
Locativeapavṛjye apavṛjyayoḥ apavṛjyeṣu

Compound apavṛjya -

Adverb -apavṛjyam -apavṛjyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria