Declension table of apavṛjya

Deva

MasculineSingularDualPlural
Nominativeapavṛjyaḥ apavṛjyau apavṛjyāḥ
Vocativeapavṛjya apavṛjyau apavṛjyāḥ
Accusativeapavṛjyam apavṛjyau apavṛjyān
Instrumentalapavṛjyena apavṛjyābhyām apavṛjyaiḥ apavṛjyebhiḥ
Dativeapavṛjyāya apavṛjyābhyām apavṛjyebhyaḥ
Ablativeapavṛjyāt apavṛjyābhyām apavṛjyebhyaḥ
Genitiveapavṛjyasya apavṛjyayoḥ apavṛjyānām
Locativeapavṛjye apavṛjyayoḥ apavṛjyeṣu

Compound apavṛjya -

Adverb -apavṛjyam -apavṛjyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria