Declension table of apauruṣeyatva

Deva

NeuterSingularDualPlural
Nominativeapauruṣeyatvam apauruṣeyatve apauruṣeyatvāni
Vocativeapauruṣeyatva apauruṣeyatve apauruṣeyatvāni
Accusativeapauruṣeyatvam apauruṣeyatve apauruṣeyatvāni
Instrumentalapauruṣeyatvena apauruṣeyatvābhyām apauruṣeyatvaiḥ
Dativeapauruṣeyatvāya apauruṣeyatvābhyām apauruṣeyatvebhyaḥ
Ablativeapauruṣeyatvāt apauruṣeyatvābhyām apauruṣeyatvebhyaḥ
Genitiveapauruṣeyatvasya apauruṣeyatvayoḥ apauruṣeyatvānām
Locativeapauruṣeyatve apauruṣeyatvayoḥ apauruṣeyatveṣu

Compound apauruṣeyatva -

Adverb -apauruṣeyatvam -apauruṣeyatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria