Declension table of apauruṣeya

Deva

NeuterSingularDualPlural
Nominativeapauruṣeyam apauruṣeye apauruṣeyāṇi
Vocativeapauruṣeya apauruṣeye apauruṣeyāṇi
Accusativeapauruṣeyam apauruṣeye apauruṣeyāṇi
Instrumentalapauruṣeyeṇa apauruṣeyābhyām apauruṣeyaiḥ
Dativeapauruṣeyāya apauruṣeyābhyām apauruṣeyebhyaḥ
Ablativeapauruṣeyāt apauruṣeyābhyām apauruṣeyebhyaḥ
Genitiveapauruṣeyasya apauruṣeyayoḥ apauruṣeyāṇām
Locativeapauruṣeye apauruṣeyayoḥ apauruṣeyeṣu

Compound apauruṣeya -

Adverb -apauruṣeyam -apauruṣeyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria