Declension table of apauruṣeya

Deva

MasculineSingularDualPlural
Nominativeapauruṣeyaḥ apauruṣeyau apauruṣeyāḥ
Vocativeapauruṣeya apauruṣeyau apauruṣeyāḥ
Accusativeapauruṣeyam apauruṣeyau apauruṣeyān
Instrumentalapauruṣeyeṇa apauruṣeyābhyām apauruṣeyaiḥ apauruṣeyebhiḥ
Dativeapauruṣeyāya apauruṣeyābhyām apauruṣeyebhyaḥ
Ablativeapauruṣeyāt apauruṣeyābhyām apauruṣeyebhyaḥ
Genitiveapauruṣeyasya apauruṣeyayoḥ apauruṣeyāṇām
Locativeapauruṣeye apauruṣeyayoḥ apauruṣeyeṣu

Compound apauruṣeya -

Adverb -apauruṣeyam -apauruṣeyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria