Declension table of apatighnī

Deva

FeminineSingularDualPlural
Nominativeapatighnī apatighnyau apatighnyaḥ
Vocativeapatighni apatighnyau apatighnyaḥ
Accusativeapatighnīm apatighnyau apatighnīḥ
Instrumentalapatighnyā apatighnībhyām apatighnībhiḥ
Dativeapatighnyai apatighnībhyām apatighnībhyaḥ
Ablativeapatighnyāḥ apatighnībhyām apatighnībhyaḥ
Genitiveapatighnyāḥ apatighnyoḥ apatighnīnām
Locativeapatighnyām apatighnyoḥ apatighnīṣu

Compound apatighni - apatighnī -

Adverb -apatighni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria