सुबन्तावली अपतन्त्रक

Roma

पुमान्एकद्विबहु
प्रथमाअपतन्त्रकः अपतन्त्रकौ अपतन्त्रकाः
सम्बोधनम्अपतन्त्रक अपतन्त्रकौ अपतन्त्रकाः
द्वितीयाअपतन्त्रकम् अपतन्त्रकौ अपतन्त्रकान्
तृतीयाअपतन्त्रकेण अपतन्त्रकाभ्याम् अपतन्त्रकैः अपतन्त्रकेभिः
चतुर्थीअपतन्त्रकाय अपतन्त्रकाभ्याम् अपतन्त्रकेभ्यः
पञ्चमीअपतन्त्रकात् अपतन्त्रकाभ्याम् अपतन्त्रकेभ्यः
षष्ठीअपतन्त्रकस्य अपतन्त्रकयोः अपतन्त्रकाणाम्
सप्तमीअपतन्त्रके अपतन्त्रकयोः अपतन्त्रकेषु

समास अपतन्त्रक

अव्यय ॰अपतन्त्रकम् ॰अपतन्त्रकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria