Declension table of apasṛta

Deva

NeuterSingularDualPlural
Nominativeapasṛtam apasṛte apasṛtāni
Vocativeapasṛta apasṛte apasṛtāni
Accusativeapasṛtam apasṛte apasṛtāni
Instrumentalapasṛtena apasṛtābhyām apasṛtaiḥ
Dativeapasṛtāya apasṛtābhyām apasṛtebhyaḥ
Ablativeapasṛtāt apasṛtābhyām apasṛtebhyaḥ
Genitiveapasṛtasya apasṛtayoḥ apasṛtānām
Locativeapasṛte apasṛtayoḥ apasṛteṣu

Compound apasṛta -

Adverb -apasṛtam -apasṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria