Declension table of apasṛta

Deva

MasculineSingularDualPlural
Nominativeapasṛtaḥ apasṛtau apasṛtāḥ
Vocativeapasṛta apasṛtau apasṛtāḥ
Accusativeapasṛtam apasṛtau apasṛtān
Instrumentalapasṛtena apasṛtābhyām apasṛtaiḥ apasṛtebhiḥ
Dativeapasṛtāya apasṛtābhyām apasṛtebhyaḥ
Ablativeapasṛtāt apasṛtābhyām apasṛtebhyaḥ
Genitiveapasṛtasya apasṛtayoḥ apasṛtānām
Locativeapasṛte apasṛtayoḥ apasṛteṣu

Compound apasṛta -

Adverb -apasṛtam -apasṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria