Declension table of aparyāptavat

Deva

NeuterSingularDualPlural
Nominativeaparyāptavat aparyāptavantī aparyāptavatī aparyāptavanti
Vocativeaparyāptavat aparyāptavantī aparyāptavatī aparyāptavanti
Accusativeaparyāptavat aparyāptavantī aparyāptavatī aparyāptavanti
Instrumentalaparyāptavatā aparyāptavadbhyām aparyāptavadbhiḥ
Dativeaparyāptavate aparyāptavadbhyām aparyāptavadbhyaḥ
Ablativeaparyāptavataḥ aparyāptavadbhyām aparyāptavadbhyaḥ
Genitiveaparyāptavataḥ aparyāptavatoḥ aparyāptavatām
Locativeaparyāptavati aparyāptavatoḥ aparyāptavatsu

Adverb -aparyāptavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria