Declension table of aparyāptavat

Deva

MasculineSingularDualPlural
Nominativeaparyāptavān aparyāptavantau aparyāptavantaḥ
Vocativeaparyāptavan aparyāptavantau aparyāptavantaḥ
Accusativeaparyāptavantam aparyāptavantau aparyāptavataḥ
Instrumentalaparyāptavatā aparyāptavadbhyām aparyāptavadbhiḥ
Dativeaparyāptavate aparyāptavadbhyām aparyāptavadbhyaḥ
Ablativeaparyāptavataḥ aparyāptavadbhyām aparyāptavadbhyaḥ
Genitiveaparyāptavataḥ aparyāptavatoḥ aparyāptavatām
Locativeaparyāptavati aparyāptavatoḥ aparyāptavatsu

Compound aparyāptavat -

Adverb -aparyāptavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria