Declension table of aparuddha

Deva

NeuterSingularDualPlural
Nominativeaparuddham aparuddhe aparuddhāni
Vocativeaparuddha aparuddhe aparuddhāni
Accusativeaparuddham aparuddhe aparuddhāni
Instrumentalaparuddhena aparuddhābhyām aparuddhaiḥ
Dativeaparuddhāya aparuddhābhyām aparuddhebhyaḥ
Ablativeaparuddhāt aparuddhābhyām aparuddhebhyaḥ
Genitiveaparuddhasya aparuddhayoḥ aparuddhānām
Locativeaparuddhe aparuddhayoḥ aparuddheṣu

Compound aparuddha -

Adverb -aparuddham -aparuddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria