Declension table of aparuddha

Deva

MasculineSingularDualPlural
Nominativeaparuddhaḥ aparuddhau aparuddhāḥ
Vocativeaparuddha aparuddhau aparuddhāḥ
Accusativeaparuddham aparuddhau aparuddhān
Instrumentalaparuddhena aparuddhābhyām aparuddhaiḥ aparuddhebhiḥ
Dativeaparuddhāya aparuddhābhyām aparuddhebhyaḥ
Ablativeaparuddhāt aparuddhābhyām aparuddhebhyaḥ
Genitiveaparuddhasya aparuddhayoḥ aparuddhānām
Locativeaparuddhe aparuddhayoḥ aparuddheṣu

Compound aparuddha -

Adverb -aparuddham -aparuddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria