Declension table of ?aparuṣakeśatā

Deva

FeminineSingularDualPlural
Nominativeaparuṣakeśatā aparuṣakeśate aparuṣakeśatāḥ
Vocativeaparuṣakeśate aparuṣakeśate aparuṣakeśatāḥ
Accusativeaparuṣakeśatām aparuṣakeśate aparuṣakeśatāḥ
Instrumentalaparuṣakeśatayā aparuṣakeśatābhyām aparuṣakeśatābhiḥ
Dativeaparuṣakeśatāyai aparuṣakeśatābhyām aparuṣakeśatābhyaḥ
Ablativeaparuṣakeśatāyāḥ aparuṣakeśatābhyām aparuṣakeśatābhyaḥ
Genitiveaparuṣakeśatāyāḥ aparuṣakeśatayoḥ aparuṣakeśatānām
Locativeaparuṣakeśatāyām aparuṣakeśatayoḥ aparuṣakeśatāsu

Adverb -aparuṣakeśatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria