सुबन्तावली ?अपरुषकेशता

Roma

स्त्रीएकद्विबहु
प्रथमाअपरुषकेशता अपरुषकेशते अपरुषकेशताः
सम्बोधनम्अपरुषकेशते अपरुषकेशते अपरुषकेशताः
द्वितीयाअपरुषकेशताम् अपरुषकेशते अपरुषकेशताः
तृतीयाअपरुषकेशतया अपरुषकेशताभ्याम् अपरुषकेशताभिः
चतुर्थीअपरुषकेशतायै अपरुषकेशताभ्याम् अपरुषकेशताभ्यः
पञ्चमीअपरुषकेशतायाः अपरुषकेशताभ्याम् अपरुषकेशताभ्यः
षष्ठीअपरुषकेशतायाः अपरुषकेशतयोः अपरुषकेशतानाम्
सप्तमीअपरुषकेशतायाम् अपरुषकेशतयोः अपरुषकेशतासु

अव्यय ॰अपरुषकेशतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria