Declension table of aparokṣānubhūti

Deva

FeminineSingularDualPlural
Nominativeaparokṣānubhūtiḥ aparokṣānubhūtī aparokṣānubhūtayaḥ
Vocativeaparokṣānubhūte aparokṣānubhūtī aparokṣānubhūtayaḥ
Accusativeaparokṣānubhūtim aparokṣānubhūtī aparokṣānubhūtīḥ
Instrumentalaparokṣānubhūtyā aparokṣānubhūtibhyām aparokṣānubhūtibhiḥ
Dativeaparokṣānubhūtyai aparokṣānubhūtaye aparokṣānubhūtibhyām aparokṣānubhūtibhyaḥ
Ablativeaparokṣānubhūtyāḥ aparokṣānubhūteḥ aparokṣānubhūtibhyām aparokṣānubhūtibhyaḥ
Genitiveaparokṣānubhūtyāḥ aparokṣānubhūteḥ aparokṣānubhūtyoḥ aparokṣānubhūtīnām
Locativeaparokṣānubhūtyām aparokṣānubhūtau aparokṣānubhūtyoḥ aparokṣānubhūtiṣu

Compound aparokṣānubhūti -

Adverb -aparokṣānubhūti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria