Declension table of aparokṣa

Deva

NeuterSingularDualPlural
Nominativeaparokṣam aparokṣe aparokṣāṇi
Vocativeaparokṣa aparokṣe aparokṣāṇi
Accusativeaparokṣam aparokṣe aparokṣāṇi
Instrumentalaparokṣeṇa aparokṣābhyām aparokṣaiḥ
Dativeaparokṣāya aparokṣābhyām aparokṣebhyaḥ
Ablativeaparokṣāt aparokṣābhyām aparokṣebhyaḥ
Genitiveaparokṣasya aparokṣayoḥ aparokṣāṇām
Locativeaparokṣe aparokṣayoḥ aparokṣeṣu

Compound aparokṣa -

Adverb -aparokṣam -aparokṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria