Declension table of aparodhya

Deva

NeuterSingularDualPlural
Nominativeaparodhyam aparodhye aparodhyāni
Vocativeaparodhya aparodhye aparodhyāni
Accusativeaparodhyam aparodhye aparodhyāni
Instrumentalaparodhyena aparodhyābhyām aparodhyaiḥ
Dativeaparodhyāya aparodhyābhyām aparodhyebhyaḥ
Ablativeaparodhyāt aparodhyābhyām aparodhyebhyaḥ
Genitiveaparodhyasya aparodhyayoḥ aparodhyānām
Locativeaparodhye aparodhyayoḥ aparodhyeṣu

Compound aparodhya -

Adverb -aparodhyam -aparodhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria