Declension table of aparodhya

Deva

MasculineSingularDualPlural
Nominativeaparodhyaḥ aparodhyau aparodhyāḥ
Vocativeaparodhya aparodhyau aparodhyāḥ
Accusativeaparodhyam aparodhyau aparodhyān
Instrumentalaparodhyena aparodhyābhyām aparodhyaiḥ aparodhyebhiḥ
Dativeaparodhyāya aparodhyābhyām aparodhyebhyaḥ
Ablativeaparodhyāt aparodhyābhyām aparodhyebhyaḥ
Genitiveaparodhyasya aparodhyayoḥ aparodhyānām
Locativeaparodhye aparodhyayoḥ aparodhyeṣu

Compound aparodhya -

Adverb -aparodhyam -aparodhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria