Declension table of aparodha

Deva

MasculineSingularDualPlural
Nominativeaparodhaḥ aparodhau aparodhāḥ
Vocativeaparodha aparodhau aparodhāḥ
Accusativeaparodham aparodhau aparodhān
Instrumentalaparodhena aparodhābhyām aparodhaiḥ aparodhebhiḥ
Dativeaparodhāya aparodhābhyām aparodhebhyaḥ
Ablativeaparodhāt aparodhābhyām aparodhebhyaḥ
Genitiveaparodhasya aparodhayoḥ aparodhānām
Locativeaparodhe aparodhayoḥ aparodheṣu

Compound aparodha -

Adverb -aparodham -aparodhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria