Declension table of apariśuddha

Deva

NeuterSingularDualPlural
Nominativeapariśuddham apariśuddhe apariśuddhāni
Vocativeapariśuddha apariśuddhe apariśuddhāni
Accusativeapariśuddham apariśuddhe apariśuddhāni
Instrumentalapariśuddhena apariśuddhābhyām apariśuddhaiḥ
Dativeapariśuddhāya apariśuddhābhyām apariśuddhebhyaḥ
Ablativeapariśuddhāt apariśuddhābhyām apariśuddhebhyaḥ
Genitiveapariśuddhasya apariśuddhayoḥ apariśuddhānām
Locativeapariśuddhe apariśuddhayoḥ apariśuddheṣu

Compound apariśuddha -

Adverb -apariśuddham -apariśuddhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria