Declension table of aparimita

Deva

MasculineSingularDualPlural
Nominativeaparimitaḥ aparimitau aparimitāḥ
Vocativeaparimita aparimitau aparimitāḥ
Accusativeaparimitam aparimitau aparimitān
Instrumentalaparimitena aparimitābhyām aparimitaiḥ aparimitebhiḥ
Dativeaparimitāya aparimitābhyām aparimitebhyaḥ
Ablativeaparimitāt aparimitābhyām aparimitebhyaḥ
Genitiveaparimitasya aparimitayoḥ aparimitānām
Locativeaparimite aparimitayoḥ aparimiteṣu

Compound aparimita -

Adverb -aparimitam -aparimitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria