Declension table of aparīkṣitakāritva

Deva

NeuterSingularDualPlural
Nominativeaparīkṣitakāritvam aparīkṣitakāritve aparīkṣitakāritvāni
Vocativeaparīkṣitakāritva aparīkṣitakāritve aparīkṣitakāritvāni
Accusativeaparīkṣitakāritvam aparīkṣitakāritve aparīkṣitakāritvāni
Instrumentalaparīkṣitakāritvena aparīkṣitakāritvābhyām aparīkṣitakāritvaiḥ
Dativeaparīkṣitakāritvāya aparīkṣitakāritvābhyām aparīkṣitakāritvebhyaḥ
Ablativeaparīkṣitakāritvāt aparīkṣitakāritvābhyām aparīkṣitakāritvebhyaḥ
Genitiveaparīkṣitakāritvasya aparīkṣitakāritvayoḥ aparīkṣitakāritvānām
Locativeaparīkṣitakāritve aparīkṣitakāritvayoḥ aparīkṣitakāritveṣu

Compound aparīkṣitakāritva -

Adverb -aparīkṣitakāritvam -aparīkṣitakāritvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria