Declension table of aparī

Deva

FeminineSingularDualPlural
Nominativeaparī aparyau aparyaḥ
Vocativeapari aparyau aparyaḥ
Accusativeaparīm aparyau aparīḥ
Instrumentalaparyā aparībhyām aparībhiḥ
Dativeaparyai aparībhyām aparībhyaḥ
Ablativeaparyāḥ aparībhyām aparībhyaḥ
Genitiveaparyāḥ aparyoḥ aparīṇām
Locativeaparyām aparyoḥ aparīṣu

Compound apari - aparī -

Adverb -apari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria