Declension table of aparihārya

Deva

MasculineSingularDualPlural
Nominativeaparihāryaḥ aparihāryau aparihāryāḥ
Vocativeaparihārya aparihāryau aparihāryāḥ
Accusativeaparihāryam aparihāryau aparihāryān
Instrumentalaparihāryeṇa aparihāryābhyām aparihāryaiḥ aparihāryebhiḥ
Dativeaparihāryāya aparihāryābhyām aparihāryebhyaḥ
Ablativeaparihāryāt aparihāryābhyām aparihāryebhyaḥ
Genitiveaparihāryasya aparihāryayoḥ aparihāryāṇām
Locativeaparihārye aparihāryayoḥ aparihāryeṣu

Compound aparihārya -

Adverb -aparihāryam -aparihāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria