Declension table of ?aparigrahā

Deva

FeminineSingularDualPlural
Nominativeaparigrahā aparigrahe aparigrahāḥ
Vocativeaparigrahe aparigrahe aparigrahāḥ
Accusativeaparigrahām aparigrahe aparigrahāḥ
Instrumentalaparigrahayā aparigrahābhyām aparigrahābhiḥ
Dativeaparigrahāyai aparigrahābhyām aparigrahābhyaḥ
Ablativeaparigrahāyāḥ aparigrahābhyām aparigrahābhyaḥ
Genitiveaparigrahāyāḥ aparigrahayoḥ aparigrahāṇām
Locativeaparigrahāyām aparigrahayoḥ aparigrahāsu

Adverb -aparigraham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria