सुबन्तावली ?अपरिग्रहा

Roma

स्त्रीएकद्विबहु
प्रथमाअपरिग्रहा अपरिग्रहे अपरिग्रहाः
सम्बोधनम्अपरिग्रहे अपरिग्रहे अपरिग्रहाः
द्वितीयाअपरिग्रहाम् अपरिग्रहे अपरिग्रहाः
तृतीयाअपरिग्रहया अपरिग्रहाभ्याम् अपरिग्रहाभिः
चतुर्थीअपरिग्रहायै अपरिग्रहाभ्याम् अपरिग्रहाभ्यः
पञ्चमीअपरिग्रहायाः अपरिग्रहाभ्याम् अपरिग्रहाभ्यः
षष्ठीअपरिग्रहायाः अपरिग्रहयोः अपरिग्रहाणाम्
सप्तमीअपरिग्रहायाम् अपरिग्रहयोः अपरिग्रहासु

अव्यय ॰अपरिग्रहम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria