Declension table of aparigraha

Deva

MasculineSingularDualPlural
Nominativeaparigrahaḥ aparigrahau aparigrahāḥ
Vocativeaparigraha aparigrahau aparigrahāḥ
Accusativeaparigraham aparigrahau aparigrahān
Instrumentalaparigraheṇa aparigrahābhyām aparigrahaiḥ aparigrahebhiḥ
Dativeaparigrahāya aparigrahābhyām aparigrahebhyaḥ
Ablativeaparigrahāt aparigrahābhyām aparigrahebhyaḥ
Genitiveaparigrahasya aparigrahayoḥ aparigrahāṇām
Locativeaparigrahe aparigrahayoḥ aparigraheṣu

Compound aparigraha -

Adverb -aparigraham -aparigrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria