Declension table of aparavidyā

Deva

FeminineSingularDualPlural
Nominativeaparavidyā aparavidye aparavidyāḥ
Vocativeaparavidye aparavidye aparavidyāḥ
Accusativeaparavidyām aparavidye aparavidyāḥ
Instrumentalaparavidyayā aparavidyābhyām aparavidyābhiḥ
Dativeaparavidyāyai aparavidyābhyām aparavidyābhyaḥ
Ablativeaparavidyāyāḥ aparavidyābhyām aparavidyābhyaḥ
Genitiveaparavidyāyāḥ aparavidyayoḥ aparavidyānām
Locativeaparavidyāyām aparavidyayoḥ aparavidyāsu

Adverb -aparavidyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria