Declension table of aparavaktra

Deva

NeuterSingularDualPlural
Nominativeaparavaktram aparavaktre aparavaktrāṇi
Vocativeaparavaktra aparavaktre aparavaktrāṇi
Accusativeaparavaktram aparavaktre aparavaktrāṇi
Instrumentalaparavaktreṇa aparavaktrābhyām aparavaktraiḥ
Dativeaparavaktrāya aparavaktrābhyām aparavaktrebhyaḥ
Ablativeaparavaktrāt aparavaktrābhyām aparavaktrebhyaḥ
Genitiveaparavaktrasya aparavaktrayoḥ aparavaktrāṇām
Locativeaparavaktre aparavaktrayoḥ aparavaktreṣu

Compound aparavaktra -

Adverb -aparavaktram -aparavaktrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria