सुबन्तावली ?अपरप्रणेय

Roma

पुमान्एकद्विबहु
प्रथमाअपरप्रणेयः अपरप्रणेयौ अपरप्रणेयाः
सम्बोधनम्अपरप्रणेय अपरप्रणेयौ अपरप्रणेयाः
द्वितीयाअपरप्रणेयम् अपरप्रणेयौ अपरप्रणेयान्
तृतीयाअपरप्रणेयेन अपरप्रणेयाभ्याम् अपरप्रणेयैः अपरप्रणेयेभिः
चतुर्थीअपरप्रणेयाय अपरप्रणेयाभ्याम् अपरप्रणेयेभ्यः
पञ्चमीअपरप्रणेयात् अपरप्रणेयाभ्याम् अपरप्रणेयेभ्यः
षष्ठीअपरप्रणेयस्य अपरप्रणेययोः अपरप्रणेयानाम्
सप्तमीअपरप्रणेये अपरप्रणेययोः अपरप्रणेयेषु

समास अपरप्रणेय

अव्यय ॰अपरप्रणेयम् ॰अपरप्रणेयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria