Declension table of ?aparapraṇeya

Deva

MasculineSingularDualPlural
Nominativeaparapraṇeyaḥ aparapraṇeyau aparapraṇeyāḥ
Vocativeaparapraṇeya aparapraṇeyau aparapraṇeyāḥ
Accusativeaparapraṇeyam aparapraṇeyau aparapraṇeyān
Instrumentalaparapraṇeyena aparapraṇeyābhyām aparapraṇeyaiḥ aparapraṇeyebhiḥ
Dativeaparapraṇeyāya aparapraṇeyābhyām aparapraṇeyebhyaḥ
Ablativeaparapraṇeyāt aparapraṇeyābhyām aparapraṇeyebhyaḥ
Genitiveaparapraṇeyasya aparapraṇeyayoḥ aparapraṇeyānām
Locativeaparapraṇeye aparapraṇeyayoḥ aparapraṇeyeṣu

Compound aparapraṇeya -

Adverb -aparapraṇeyam -aparapraṇeyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria