सुबन्तावली अपरार्कयाज्ञवल्कीयधर्मशास्त्रनिबन्ध

Roma

पुमान्एकद्विबहु
प्रथमाअपरार्कयाज्ञवल्कीयधर्मशास्त्रनिबन्धः अपरार्कयाज्ञवल्कीयधर्मशास्त्रनिबन्धौ अपरार्कयाज्ञवल्कीयधर्मशास्त्रनिबन्धाः
सम्बोधनम्अपरार्कयाज्ञवल्कीयधर्मशास्त्रनिबन्ध अपरार्कयाज्ञवल्कीयधर्मशास्त्रनिबन्धौ अपरार्कयाज्ञवल्कीयधर्मशास्त्रनिबन्धाः
द्वितीयाअपरार्कयाज्ञवल्कीयधर्मशास्त्रनिबन्धम् अपरार्कयाज्ञवल्कीयधर्मशास्त्रनिबन्धौ अपरार्कयाज्ञवल्कीयधर्मशास्त्रनिबन्धान्
तृतीयाअपरार्कयाज्ञवल्कीयधर्मशास्त्रनिबन्धेन अपरार्कयाज्ञवल्कीयधर्मशास्त्रनिबन्धाभ्याम् अपरार्कयाज्ञवल्कीयधर्मशास्त्रनिबन्धैः अपरार्कयाज्ञवल्कीयधर्मशास्त्रनिबन्धेभिः
चतुर्थीअपरार्कयाज्ञवल्कीयधर्मशास्त्रनिबन्धाय अपरार्कयाज्ञवल्कीयधर्मशास्त्रनिबन्धाभ्याम् अपरार्कयाज्ञवल्कीयधर्मशास्त्रनिबन्धेभ्यः
पञ्चमीअपरार्कयाज्ञवल्कीयधर्मशास्त्रनिबन्धात् अपरार्कयाज्ञवल्कीयधर्मशास्त्रनिबन्धाभ्याम् अपरार्कयाज्ञवल्कीयधर्मशास्त्रनिबन्धेभ्यः
षष्ठीअपरार्कयाज्ञवल्कीयधर्मशास्त्रनिबन्धस्य अपरार्कयाज्ञवल्कीयधर्मशास्त्रनिबन्धयोः अपरार्कयाज्ञवल्कीयधर्मशास्त्रनिबन्धानाम्
सप्तमीअपरार्कयाज्ञवल्कीयधर्मशास्त्रनिबन्धे अपरार्कयाज्ञवल्कीयधर्मशास्त्रनिबन्धयोः अपरार्कयाज्ञवल्कीयधर्मशास्त्रनिबन्धेषु

समास अपरार्कयाज्ञवल्कीयधर्मशास्त्रनिबन्ध

अव्यय ॰अपरार्कयाज्ञवल्कीयधर्मशास्त्रनिबन्धम् ॰अपरार्कयाज्ञवल्कीयधर्मशास्त्रनिबन्धात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria