Declension table of aparārka

Deva

MasculineSingularDualPlural
Nominativeaparārkaḥ aparārkau aparārkāḥ
Vocativeaparārka aparārkau aparārkāḥ
Accusativeaparārkam aparārkau aparārkān
Instrumentalaparārkeṇa aparārkābhyām aparārkaiḥ aparārkebhiḥ
Dativeaparārkāya aparārkābhyām aparārkebhyaḥ
Ablativeaparārkāt aparārkābhyām aparārkebhyaḥ
Genitiveaparārkasya aparārkayoḥ aparārkāṇām
Locativeaparārke aparārkayoḥ aparārkeṣu

Compound aparārka -

Adverb -aparārkam -aparārkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria