Declension table of aparāpekṣa

Deva

NeuterSingularDualPlural
Nominativeaparāpekṣam aparāpekṣe aparāpekṣāṇi
Vocativeaparāpekṣa aparāpekṣe aparāpekṣāṇi
Accusativeaparāpekṣam aparāpekṣe aparāpekṣāṇi
Instrumentalaparāpekṣeṇa aparāpekṣābhyām aparāpekṣaiḥ
Dativeaparāpekṣāya aparāpekṣābhyām aparāpekṣebhyaḥ
Ablativeaparāpekṣāt aparāpekṣābhyām aparāpekṣebhyaḥ
Genitiveaparāpekṣasya aparāpekṣayoḥ aparāpekṣāṇām
Locativeaparāpekṣe aparāpekṣayoḥ aparāpekṣeṣu

Compound aparāpekṣa -

Adverb -aparāpekṣam -aparāpekṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria