Declension table of aparānta

Deva

NeuterSingularDualPlural
Nominativeaparāntam aparānte aparāntāni
Vocativeaparānta aparānte aparāntāni
Accusativeaparāntam aparānte aparāntāni
Instrumentalaparāntena aparāntābhyām aparāntaiḥ
Dativeaparāntāya aparāntābhyām aparāntebhyaḥ
Ablativeaparāntāt aparāntābhyām aparāntebhyaḥ
Genitiveaparāntasya aparāntayoḥ aparāntānām
Locativeaparānte aparāntayoḥ aparānteṣu

Compound aparānta -

Adverb -aparāntam -aparāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria