Declension table of aparājitapṛcchā

Deva

FeminineSingularDualPlural
Nominativeaparājitapṛcchā aparājitapṛcche aparājitapṛcchāḥ
Vocativeaparājitapṛcche aparājitapṛcche aparājitapṛcchāḥ
Accusativeaparājitapṛcchām aparājitapṛcche aparājitapṛcchāḥ
Instrumentalaparājitapṛcchayā aparājitapṛcchābhyām aparājitapṛcchābhiḥ
Dativeaparājitapṛcchāyai aparājitapṛcchābhyām aparājitapṛcchābhyaḥ
Ablativeaparājitapṛcchāyāḥ aparājitapṛcchābhyām aparājitapṛcchābhyaḥ
Genitiveaparājitapṛcchāyāḥ aparājitapṛcchayoḥ aparājitapṛcchānām
Locativeaparājitapṛcchāyām aparājitapṛcchayoḥ aparājitapṛcchāsu

Adverb -aparājitapṛccham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria