Declension table of aparājita

Deva

NeuterSingularDualPlural
Nominativeaparājitam aparājite aparājitāni
Vocativeaparājita aparājite aparājitāni
Accusativeaparājitam aparājite aparājitāni
Instrumentalaparājitena aparājitābhyām aparājitaiḥ
Dativeaparājitāya aparājitābhyām aparājitebhyaḥ
Ablativeaparājitāt aparājitābhyām aparājitebhyaḥ
Genitiveaparājitasya aparājitayoḥ aparājitānām
Locativeaparājite aparājitayoḥ aparājiteṣu

Compound aparājita -

Adverb -aparājitam -aparājitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria