Declension table of aparādhitva

Deva

NeuterSingularDualPlural
Nominativeaparādhitvam aparādhitve aparādhitvāni
Vocativeaparādhitva aparādhitve aparādhitvāni
Accusativeaparādhitvam aparādhitve aparādhitvāni
Instrumentalaparādhitvena aparādhitvābhyām aparādhitvaiḥ
Dativeaparādhitvāya aparādhitvābhyām aparādhitvebhyaḥ
Ablativeaparādhitvāt aparādhitvābhyām aparādhitvebhyaḥ
Genitiveaparādhitvasya aparādhitvayoḥ aparādhitvānām
Locativeaparādhitve aparādhitvayoḥ aparādhitveṣu

Compound aparādhitva -

Adverb -aparādhitvam -aparādhitvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria