Declension table of aparādhitā

Deva

FeminineSingularDualPlural
Nominativeaparādhitā aparādhite aparādhitāḥ
Vocativeaparādhite aparādhite aparādhitāḥ
Accusativeaparādhitām aparādhite aparādhitāḥ
Instrumentalaparādhitayā aparādhitābhyām aparādhitābhiḥ
Dativeaparādhitāyai aparādhitābhyām aparādhitābhyaḥ
Ablativeaparādhitāyāḥ aparādhitābhyām aparādhitābhyaḥ
Genitiveaparādhitāyāḥ aparādhitayoḥ aparādhitānām
Locativeaparādhitāyām aparādhitayoḥ aparādhitāsu

Adverb -aparādhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria